Declension table of ?murvitavya

Deva

NeuterSingularDualPlural
Nominativemurvitavyam murvitavye murvitavyāni
Vocativemurvitavya murvitavye murvitavyāni
Accusativemurvitavyam murvitavye murvitavyāni
Instrumentalmurvitavyena murvitavyābhyām murvitavyaiḥ
Dativemurvitavyāya murvitavyābhyām murvitavyebhyaḥ
Ablativemurvitavyāt murvitavyābhyām murvitavyebhyaḥ
Genitivemurvitavyasya murvitavyayoḥ murvitavyānām
Locativemurvitavye murvitavyayoḥ murvitavyeṣu

Compound murvitavya -

Adverb -murvitavyam -murvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria