Declension table of ?murvitavya

Deva

MasculineSingularDualPlural
Nominativemurvitavyaḥ murvitavyau murvitavyāḥ
Vocativemurvitavya murvitavyau murvitavyāḥ
Accusativemurvitavyam murvitavyau murvitavyān
Instrumentalmurvitavyena murvitavyābhyām murvitavyaiḥ murvitavyebhiḥ
Dativemurvitavyāya murvitavyābhyām murvitavyebhyaḥ
Ablativemurvitavyāt murvitavyābhyām murvitavyebhyaḥ
Genitivemurvitavyasya murvitavyayoḥ murvitavyānām
Locativemurvitavye murvitavyayoḥ murvitavyeṣu

Compound murvitavya -

Adverb -murvitavyam -murvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria