Declension table of ?murvitavatī

Deva

FeminineSingularDualPlural
Nominativemurvitavatī murvitavatyau murvitavatyaḥ
Vocativemurvitavati murvitavatyau murvitavatyaḥ
Accusativemurvitavatīm murvitavatyau murvitavatīḥ
Instrumentalmurvitavatyā murvitavatībhyām murvitavatībhiḥ
Dativemurvitavatyai murvitavatībhyām murvitavatībhyaḥ
Ablativemurvitavatyāḥ murvitavatībhyām murvitavatībhyaḥ
Genitivemurvitavatyāḥ murvitavatyoḥ murvitavatīnām
Locativemurvitavatyām murvitavatyoḥ murvitavatīṣu

Compound murvitavati - murvitavatī -

Adverb -murvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria