Declension table of ?murvitavat

Deva

NeuterSingularDualPlural
Nominativemurvitavat murvitavantī murvitavatī murvitavanti
Vocativemurvitavat murvitavantī murvitavatī murvitavanti
Accusativemurvitavat murvitavantī murvitavatī murvitavanti
Instrumentalmurvitavatā murvitavadbhyām murvitavadbhiḥ
Dativemurvitavate murvitavadbhyām murvitavadbhyaḥ
Ablativemurvitavataḥ murvitavadbhyām murvitavadbhyaḥ
Genitivemurvitavataḥ murvitavatoḥ murvitavatām
Locativemurvitavati murvitavatoḥ murvitavatsu

Adverb -murvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria