Declension table of ?murvitavat

Deva

MasculineSingularDualPlural
Nominativemurvitavān murvitavantau murvitavantaḥ
Vocativemurvitavan murvitavantau murvitavantaḥ
Accusativemurvitavantam murvitavantau murvitavataḥ
Instrumentalmurvitavatā murvitavadbhyām murvitavadbhiḥ
Dativemurvitavate murvitavadbhyām murvitavadbhyaḥ
Ablativemurvitavataḥ murvitavadbhyām murvitavadbhyaḥ
Genitivemurvitavataḥ murvitavatoḥ murvitavatām
Locativemurvitavati murvitavatoḥ murvitavatsu

Compound murvitavat -

Adverb -murvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria