Declension table of ?murvita

Deva

MasculineSingularDualPlural
Nominativemurvitaḥ murvitau murvitāḥ
Vocativemurvita murvitau murvitāḥ
Accusativemurvitam murvitau murvitān
Instrumentalmurvitena murvitābhyām murvitaiḥ murvitebhiḥ
Dativemurvitāya murvitābhyām murvitebhyaḥ
Ablativemurvitāt murvitābhyām murvitebhyaḥ
Genitivemurvitasya murvitayoḥ murvitānām
Locativemurvite murvitayoḥ murviteṣu

Compound murvita -

Adverb -murvitam -murvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria