Declension table of ?murviṣyat

Deva

NeuterSingularDualPlural
Nominativemurviṣyat murviṣyantī murviṣyatī murviṣyanti
Vocativemurviṣyat murviṣyantī murviṣyatī murviṣyanti
Accusativemurviṣyat murviṣyantī murviṣyatī murviṣyanti
Instrumentalmurviṣyatā murviṣyadbhyām murviṣyadbhiḥ
Dativemurviṣyate murviṣyadbhyām murviṣyadbhyaḥ
Ablativemurviṣyataḥ murviṣyadbhyām murviṣyadbhyaḥ
Genitivemurviṣyataḥ murviṣyatoḥ murviṣyatām
Locativemurviṣyati murviṣyatoḥ murviṣyatsu

Adverb -murviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria