Declension table of ?murviṣyat

Deva

MasculineSingularDualPlural
Nominativemurviṣyan murviṣyantau murviṣyantaḥ
Vocativemurviṣyan murviṣyantau murviṣyantaḥ
Accusativemurviṣyantam murviṣyantau murviṣyataḥ
Instrumentalmurviṣyatā murviṣyadbhyām murviṣyadbhiḥ
Dativemurviṣyate murviṣyadbhyām murviṣyadbhyaḥ
Ablativemurviṣyataḥ murviṣyadbhyām murviṣyadbhyaḥ
Genitivemurviṣyataḥ murviṣyatoḥ murviṣyatām
Locativemurviṣyati murviṣyatoḥ murviṣyatsu

Compound murviṣyat -

Adverb -murviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria