Declension table of ?murviṣyantī

Deva

FeminineSingularDualPlural
Nominativemurviṣyantī murviṣyantyau murviṣyantyaḥ
Vocativemurviṣyanti murviṣyantyau murviṣyantyaḥ
Accusativemurviṣyantīm murviṣyantyau murviṣyantīḥ
Instrumentalmurviṣyantyā murviṣyantībhyām murviṣyantībhiḥ
Dativemurviṣyantyai murviṣyantībhyām murviṣyantībhyaḥ
Ablativemurviṣyantyāḥ murviṣyantībhyām murviṣyantībhyaḥ
Genitivemurviṣyantyāḥ murviṣyantyoḥ murviṣyantīnām
Locativemurviṣyantyām murviṣyantyoḥ murviṣyantīṣu

Compound murviṣyanti - murviṣyantī -

Adverb -murviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria