Declension table of ?murviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemurviṣyamāṇam murviṣyamāṇe murviṣyamāṇāni
Vocativemurviṣyamāṇa murviṣyamāṇe murviṣyamāṇāni
Accusativemurviṣyamāṇam murviṣyamāṇe murviṣyamāṇāni
Instrumentalmurviṣyamāṇena murviṣyamāṇābhyām murviṣyamāṇaiḥ
Dativemurviṣyamāṇāya murviṣyamāṇābhyām murviṣyamāṇebhyaḥ
Ablativemurviṣyamāṇāt murviṣyamāṇābhyām murviṣyamāṇebhyaḥ
Genitivemurviṣyamāṇasya murviṣyamāṇayoḥ murviṣyamāṇānām
Locativemurviṣyamāṇe murviṣyamāṇayoḥ murviṣyamāṇeṣu

Compound murviṣyamāṇa -

Adverb -murviṣyamāṇam -murviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria