Declension table of ?murviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemurviṣyamāṇaḥ murviṣyamāṇau murviṣyamāṇāḥ
Vocativemurviṣyamāṇa murviṣyamāṇau murviṣyamāṇāḥ
Accusativemurviṣyamāṇam murviṣyamāṇau murviṣyamāṇān
Instrumentalmurviṣyamāṇena murviṣyamāṇābhyām murviṣyamāṇaiḥ murviṣyamāṇebhiḥ
Dativemurviṣyamāṇāya murviṣyamāṇābhyām murviṣyamāṇebhyaḥ
Ablativemurviṣyamāṇāt murviṣyamāṇābhyām murviṣyamāṇebhyaḥ
Genitivemurviṣyamāṇasya murviṣyamāṇayoḥ murviṣyamāṇānām
Locativemurviṣyamāṇe murviṣyamāṇayoḥ murviṣyamāṇeṣu

Compound murviṣyamāṇa -

Adverb -murviṣyamāṇam -murviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria