Declension table of ?murvamāṇā

Deva

FeminineSingularDualPlural
Nominativemurvamāṇā murvamāṇe murvamāṇāḥ
Vocativemurvamāṇe murvamāṇe murvamāṇāḥ
Accusativemurvamāṇām murvamāṇe murvamāṇāḥ
Instrumentalmurvamāṇayā murvamāṇābhyām murvamāṇābhiḥ
Dativemurvamāṇāyai murvamāṇābhyām murvamāṇābhyaḥ
Ablativemurvamāṇāyāḥ murvamāṇābhyām murvamāṇābhyaḥ
Genitivemurvamāṇāyāḥ murvamāṇayoḥ murvamāṇānām
Locativemurvamāṇāyām murvamāṇayoḥ murvamāṇāsu

Adverb -murvamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria