Declension table of ?murvaṇīya

Deva

NeuterSingularDualPlural
Nominativemurvaṇīyam murvaṇīye murvaṇīyāni
Vocativemurvaṇīya murvaṇīye murvaṇīyāni
Accusativemurvaṇīyam murvaṇīye murvaṇīyāni
Instrumentalmurvaṇīyena murvaṇīyābhyām murvaṇīyaiḥ
Dativemurvaṇīyāya murvaṇīyābhyām murvaṇīyebhyaḥ
Ablativemurvaṇīyāt murvaṇīyābhyām murvaṇīyebhyaḥ
Genitivemurvaṇīyasya murvaṇīyayoḥ murvaṇīyānām
Locativemurvaṇīye murvaṇīyayoḥ murvaṇīyeṣu

Compound murvaṇīya -

Adverb -murvaṇīyam -murvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria