Declension table of ?murat

Deva

MasculineSingularDualPlural
Nominativemuran murantau murantaḥ
Vocativemuran murantau murantaḥ
Accusativemurantam murantau murataḥ
Instrumentalmuratā muradbhyām muradbhiḥ
Dativemurate muradbhyām muradbhyaḥ
Ablativemurataḥ muradbhyām muradbhyaḥ
Genitivemurataḥ muratoḥ muratām
Locativemurati muratoḥ muratsu

Compound murat -

Adverb -murantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria