सुबन्तावली ?मुरजध्वनि

Roma

पुमान्एकद्विबहु
प्रथमामुरजध्वनिः मुरजध्वनी मुरजध्वनयः
सम्बोधनम्मुरजध्वने मुरजध्वनी मुरजध्वनयः
द्वितीयामुरजध्वनिम् मुरजध्वनी मुरजध्वनीन्
तृतीयामुरजध्वनिना मुरजध्वनिभ्याम् मुरजध्वनिभिः
चतुर्थीमुरजध्वनये मुरजध्वनिभ्याम् मुरजध्वनिभ्यः
पञ्चमीमुरजध्वनेः मुरजध्वनिभ्याम् मुरजध्वनिभ्यः
षष्ठीमुरजध्वनेः मुरजध्वन्योः मुरजध्वनीनाम्
सप्तमीमुरजध्वनौ मुरजध्वन्योः मुरजध्वनिषु

समास मुरजध्वनि

अव्यय ॰मुरजध्वनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria