सुबन्तावली ?मुन्यालयतीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमामुन्यालयतीर्थम् मुन्यालयतीर्थे मुन्यालयतीर्थानि
सम्बोधनम्मुन्यालयतीर्थ मुन्यालयतीर्थे मुन्यालयतीर्थानि
द्वितीयामुन्यालयतीर्थम् मुन्यालयतीर्थे मुन्यालयतीर्थानि
तृतीयामुन्यालयतीर्थेन मुन्यालयतीर्थाभ्याम् मुन्यालयतीर्थैः
चतुर्थीमुन्यालयतीर्थाय मुन्यालयतीर्थाभ्याम् मुन्यालयतीर्थेभ्यः
पञ्चमीमुन्यालयतीर्थात् मुन्यालयतीर्थाभ्याम् मुन्यालयतीर्थेभ्यः
षष्ठीमुन्यालयतीर्थस्य मुन्यालयतीर्थयोः मुन्यालयतीर्थानाम्
सप्तमीमुन्यालयतीर्थे मुन्यालयतीर्थयोः मुन्यालयतीर्थेषु

समास मुन्यालयतीर्थ

अव्यय ॰मुन्यालयतीर्थम् ॰मुन्यालयतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria