सुबन्तावली ?मुनिच्छद

Roma

पुमान्एकद्विबहु
प्रथमामुनिच्छदः मुनिच्छदौ मुनिच्छदाः
सम्बोधनम्मुनिच्छद मुनिच्छदौ मुनिच्छदाः
द्वितीयामुनिच्छदम् मुनिच्छदौ मुनिच्छदान्
तृतीयामुनिच्छदेन मुनिच्छदाभ्याम् मुनिच्छदैः मुनिच्छदेभिः
चतुर्थीमुनिच्छदाय मुनिच्छदाभ्याम् मुनिच्छदेभ्यः
पञ्चमीमुनिच्छदात् मुनिच्छदाभ्याम् मुनिच्छदेभ्यः
षष्ठीमुनिच्छदस्य मुनिच्छदयोः मुनिच्छदानाम्
सप्तमीमुनिच्छदे मुनिच्छदयोः मुनिच्छदेषु

समास मुनिच्छद

अव्यय ॰मुनिच्छदम् ॰मुनिच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria