Declension table of ?mumūrṣyat

Deva

MasculineSingularDualPlural
Nominativemumūrṣyan mumūrṣyantau mumūrṣyantaḥ
Vocativemumūrṣyan mumūrṣyantau mumūrṣyantaḥ
Accusativemumūrṣyantam mumūrṣyantau mumūrṣyataḥ
Instrumentalmumūrṣyatā mumūrṣyadbhyām mumūrṣyadbhiḥ
Dativemumūrṣyate mumūrṣyadbhyām mumūrṣyadbhyaḥ
Ablativemumūrṣyataḥ mumūrṣyadbhyām mumūrṣyadbhyaḥ
Genitivemumūrṣyataḥ mumūrṣyatoḥ mumūrṣyatām
Locativemumūrṣyati mumūrṣyatoḥ mumūrṣyatsu

Compound mumūrṣyat -

Adverb -mumūrṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria