Declension table of ?mumūrṣyantī

Deva

FeminineSingularDualPlural
Nominativemumūrṣyantī mumūrṣyantyau mumūrṣyantyaḥ
Vocativemumūrṣyanti mumūrṣyantyau mumūrṣyantyaḥ
Accusativemumūrṣyantīm mumūrṣyantyau mumūrṣyantīḥ
Instrumentalmumūrṣyantyā mumūrṣyantībhyām mumūrṣyantībhiḥ
Dativemumūrṣyantyai mumūrṣyantībhyām mumūrṣyantībhyaḥ
Ablativemumūrṣyantyāḥ mumūrṣyantībhyām mumūrṣyantībhyaḥ
Genitivemumūrṣyantyāḥ mumūrṣyantyoḥ mumūrṣyantīnām
Locativemumūrṣyantyām mumūrṣyantyoḥ mumūrṣyantīṣu

Compound mumūrṣyanti - mumūrṣyantī -

Adverb -mumūrṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria