Declension table of ?mumūrṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemumūrṣyamāṇā mumūrṣyamāṇe mumūrṣyamāṇāḥ
Vocativemumūrṣyamāṇe mumūrṣyamāṇe mumūrṣyamāṇāḥ
Accusativemumūrṣyamāṇām mumūrṣyamāṇe mumūrṣyamāṇāḥ
Instrumentalmumūrṣyamāṇayā mumūrṣyamāṇābhyām mumūrṣyamāṇābhiḥ
Dativemumūrṣyamāṇāyai mumūrṣyamāṇābhyām mumūrṣyamāṇābhyaḥ
Ablativemumūrṣyamāṇāyāḥ mumūrṣyamāṇābhyām mumūrṣyamāṇābhyaḥ
Genitivemumūrṣyamāṇāyāḥ mumūrṣyamāṇayoḥ mumūrṣyamāṇānām
Locativemumūrṣyamāṇāyām mumūrṣyamāṇayoḥ mumūrṣyamāṇāsu

Adverb -mumūrṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria