Declension table of ?mumūrṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemumūrṣyamāṇam mumūrṣyamāṇe mumūrṣyamāṇāni
Vocativemumūrṣyamāṇa mumūrṣyamāṇe mumūrṣyamāṇāni
Accusativemumūrṣyamāṇam mumūrṣyamāṇe mumūrṣyamāṇāni
Instrumentalmumūrṣyamāṇena mumūrṣyamāṇābhyām mumūrṣyamāṇaiḥ
Dativemumūrṣyamāṇāya mumūrṣyamāṇābhyām mumūrṣyamāṇebhyaḥ
Ablativemumūrṣyamāṇāt mumūrṣyamāṇābhyām mumūrṣyamāṇebhyaḥ
Genitivemumūrṣyamāṇasya mumūrṣyamāṇayoḥ mumūrṣyamāṇānām
Locativemumūrṣyamāṇe mumūrṣyamāṇayoḥ mumūrṣyamāṇeṣu

Compound mumūrṣyamāṇa -

Adverb -mumūrṣyamāṇam -mumūrṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria