Declension table of ?mumūrṣitavyā

Deva

FeminineSingularDualPlural
Nominativemumūrṣitavyā mumūrṣitavye mumūrṣitavyāḥ
Vocativemumūrṣitavye mumūrṣitavye mumūrṣitavyāḥ
Accusativemumūrṣitavyām mumūrṣitavye mumūrṣitavyāḥ
Instrumentalmumūrṣitavyayā mumūrṣitavyābhyām mumūrṣitavyābhiḥ
Dativemumūrṣitavyāyai mumūrṣitavyābhyām mumūrṣitavyābhyaḥ
Ablativemumūrṣitavyāyāḥ mumūrṣitavyābhyām mumūrṣitavyābhyaḥ
Genitivemumūrṣitavyāyāḥ mumūrṣitavyayoḥ mumūrṣitavyānām
Locativemumūrṣitavyāyām mumūrṣitavyayoḥ mumūrṣitavyāsu

Adverb -mumūrṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria