Declension table of ?mumūrṣitavya

Deva

NeuterSingularDualPlural
Nominativemumūrṣitavyam mumūrṣitavye mumūrṣitavyāni
Vocativemumūrṣitavya mumūrṣitavye mumūrṣitavyāni
Accusativemumūrṣitavyam mumūrṣitavye mumūrṣitavyāni
Instrumentalmumūrṣitavyena mumūrṣitavyābhyām mumūrṣitavyaiḥ
Dativemumūrṣitavyāya mumūrṣitavyābhyām mumūrṣitavyebhyaḥ
Ablativemumūrṣitavyāt mumūrṣitavyābhyām mumūrṣitavyebhyaḥ
Genitivemumūrṣitavyasya mumūrṣitavyayoḥ mumūrṣitavyānām
Locativemumūrṣitavye mumūrṣitavyayoḥ mumūrṣitavyeṣu

Compound mumūrṣitavya -

Adverb -mumūrṣitavyam -mumūrṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria