Declension table of ?mumūrṣitavya

Deva

MasculineSingularDualPlural
Nominativemumūrṣitavyaḥ mumūrṣitavyau mumūrṣitavyāḥ
Vocativemumūrṣitavya mumūrṣitavyau mumūrṣitavyāḥ
Accusativemumūrṣitavyam mumūrṣitavyau mumūrṣitavyān
Instrumentalmumūrṣitavyena mumūrṣitavyābhyām mumūrṣitavyaiḥ mumūrṣitavyebhiḥ
Dativemumūrṣitavyāya mumūrṣitavyābhyām mumūrṣitavyebhyaḥ
Ablativemumūrṣitavyāt mumūrṣitavyābhyām mumūrṣitavyebhyaḥ
Genitivemumūrṣitavyasya mumūrṣitavyayoḥ mumūrṣitavyānām
Locativemumūrṣitavye mumūrṣitavyayoḥ mumūrṣitavyeṣu

Compound mumūrṣitavya -

Adverb -mumūrṣitavyam -mumūrṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria