Declension table of ?mumūrṣitavatī

Deva

FeminineSingularDualPlural
Nominativemumūrṣitavatī mumūrṣitavatyau mumūrṣitavatyaḥ
Vocativemumūrṣitavati mumūrṣitavatyau mumūrṣitavatyaḥ
Accusativemumūrṣitavatīm mumūrṣitavatyau mumūrṣitavatīḥ
Instrumentalmumūrṣitavatyā mumūrṣitavatībhyām mumūrṣitavatībhiḥ
Dativemumūrṣitavatyai mumūrṣitavatībhyām mumūrṣitavatībhyaḥ
Ablativemumūrṣitavatyāḥ mumūrṣitavatībhyām mumūrṣitavatībhyaḥ
Genitivemumūrṣitavatyāḥ mumūrṣitavatyoḥ mumūrṣitavatīnām
Locativemumūrṣitavatyām mumūrṣitavatyoḥ mumūrṣitavatīṣu

Compound mumūrṣitavati - mumūrṣitavatī -

Adverb -mumūrṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria