Declension table of ?mumūrṣitavat

Deva

MasculineSingularDualPlural
Nominativemumūrṣitavān mumūrṣitavantau mumūrṣitavantaḥ
Vocativemumūrṣitavan mumūrṣitavantau mumūrṣitavantaḥ
Accusativemumūrṣitavantam mumūrṣitavantau mumūrṣitavataḥ
Instrumentalmumūrṣitavatā mumūrṣitavadbhyām mumūrṣitavadbhiḥ
Dativemumūrṣitavate mumūrṣitavadbhyām mumūrṣitavadbhyaḥ
Ablativemumūrṣitavataḥ mumūrṣitavadbhyām mumūrṣitavadbhyaḥ
Genitivemumūrṣitavataḥ mumūrṣitavatoḥ mumūrṣitavatām
Locativemumūrṣitavati mumūrṣitavatoḥ mumūrṣitavatsu

Compound mumūrṣitavat -

Adverb -mumūrṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria