Declension table of ?mumūrṣitā

Deva

FeminineSingularDualPlural
Nominativemumūrṣitā mumūrṣite mumūrṣitāḥ
Vocativemumūrṣite mumūrṣite mumūrṣitāḥ
Accusativemumūrṣitām mumūrṣite mumūrṣitāḥ
Instrumentalmumūrṣitayā mumūrṣitābhyām mumūrṣitābhiḥ
Dativemumūrṣitāyai mumūrṣitābhyām mumūrṣitābhyaḥ
Ablativemumūrṣitāyāḥ mumūrṣitābhyām mumūrṣitābhyaḥ
Genitivemumūrṣitāyāḥ mumūrṣitayoḥ mumūrṣitānām
Locativemumūrṣitāyām mumūrṣitayoḥ mumūrṣitāsu

Adverb -mumūrṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria