Declension table of ?mumūrṣita

Deva

NeuterSingularDualPlural
Nominativemumūrṣitam mumūrṣite mumūrṣitāni
Vocativemumūrṣita mumūrṣite mumūrṣitāni
Accusativemumūrṣitam mumūrṣite mumūrṣitāni
Instrumentalmumūrṣitena mumūrṣitābhyām mumūrṣitaiḥ
Dativemumūrṣitāya mumūrṣitābhyām mumūrṣitebhyaḥ
Ablativemumūrṣitāt mumūrṣitābhyām mumūrṣitebhyaḥ
Genitivemumūrṣitasya mumūrṣitayoḥ mumūrṣitānām
Locativemumūrṣite mumūrṣitayoḥ mumūrṣiteṣu

Compound mumūrṣita -

Adverb -mumūrṣitam -mumūrṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria