Declension table of ?mumūrṣita

Deva

MasculineSingularDualPlural
Nominativemumūrṣitaḥ mumūrṣitau mumūrṣitāḥ
Vocativemumūrṣita mumūrṣitau mumūrṣitāḥ
Accusativemumūrṣitam mumūrṣitau mumūrṣitān
Instrumentalmumūrṣitena mumūrṣitābhyām mumūrṣitaiḥ mumūrṣitebhiḥ
Dativemumūrṣitāya mumūrṣitābhyām mumūrṣitebhyaḥ
Ablativemumūrṣitāt mumūrṣitābhyām mumūrṣitebhyaḥ
Genitivemumūrṣitasya mumūrṣitayoḥ mumūrṣitānām
Locativemumūrṣite mumūrṣitayoḥ mumūrṣiteṣu

Compound mumūrṣita -

Adverb -mumūrṣitam -mumūrṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria