सुबन्तावली ?मुमूर्षिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमामुमूर्षिष्यन् मुमूर्षिष्यन्तौ मुमूर्षिष्यन्तः
सम्बोधनम्मुमूर्षिष्यन् मुमूर्षिष्यन्तौ मुमूर्षिष्यन्तः
द्वितीयामुमूर्षिष्यन्तम् मुमूर्षिष्यन्तौ मुमूर्षिष्यतः
तृतीयामुमूर्षिष्यता मुमूर्षिष्यद्भ्याम् मुमूर्षिष्यद्भिः
चतुर्थीमुमूर्षिष्यते मुमूर्षिष्यद्भ्याम् मुमूर्षिष्यद्भ्यः
पञ्चमीमुमूर्षिष्यतः मुमूर्षिष्यद्भ्याम् मुमूर्षिष्यद्भ्यः
षष्ठीमुमूर्षिष्यतः मुमूर्षिष्यतोः मुमूर्षिष्यताम्
सप्तमीमुमूर्षिष्यति मुमूर्षिष्यतोः मुमूर्षिष्यत्सु

समास मुमूर्षिष्यत्

अव्यय ॰मुमूर्षिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria