सुबन्तावली ?मुमूर्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामुमूर्षिष्यन्ती मुमूर्षिष्यन्त्यौ मुमूर्षिष्यन्त्यः
सम्बोधनम्मुमूर्षिष्यन्ति मुमूर्षिष्यन्त्यौ मुमूर्षिष्यन्त्यः
द्वितीयामुमूर्षिष्यन्तीम् मुमूर्षिष्यन्त्यौ मुमूर्षिष्यन्तीः
तृतीयामुमूर्षिष्यन्त्या मुमूर्षिष्यन्तीभ्याम् मुमूर्षिष्यन्तीभिः
चतुर्थीमुमूर्षिष्यन्त्यै मुमूर्षिष्यन्तीभ्याम् मुमूर्षिष्यन्तीभ्यः
पञ्चमीमुमूर्षिष्यन्त्याः मुमूर्षिष्यन्तीभ्याम् मुमूर्षिष्यन्तीभ्यः
षष्ठीमुमूर्षिष्यन्त्याः मुमूर्षिष्यन्त्योः मुमूर्षिष्यन्तीनाम्
सप्तमीमुमूर्षिष्यन्त्याम् मुमूर्षिष्यन्त्योः मुमूर्षिष्यन्तीषु

समास मुमूर्षिष्यन्ति मुमूर्षिष्यन्ती

अव्यय ॰मुमूर्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria