Declension table of ?mumūrṣantī

Deva

FeminineSingularDualPlural
Nominativemumūrṣantī mumūrṣantyau mumūrṣantyaḥ
Vocativemumūrṣanti mumūrṣantyau mumūrṣantyaḥ
Accusativemumūrṣantīm mumūrṣantyau mumūrṣantīḥ
Instrumentalmumūrṣantyā mumūrṣantībhyām mumūrṣantībhiḥ
Dativemumūrṣantyai mumūrṣantībhyām mumūrṣantībhyaḥ
Ablativemumūrṣantyāḥ mumūrṣantībhyām mumūrṣantībhyaḥ
Genitivemumūrṣantyāḥ mumūrṣantyoḥ mumūrṣantīnām
Locativemumūrṣantyām mumūrṣantyoḥ mumūrṣantīṣu

Compound mumūrṣanti - mumūrṣantī -

Adverb -mumūrṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria