Declension table of ?mumūrṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativemumūrṣaṇīyā mumūrṣaṇīye mumūrṣaṇīyāḥ
Vocativemumūrṣaṇīye mumūrṣaṇīye mumūrṣaṇīyāḥ
Accusativemumūrṣaṇīyām mumūrṣaṇīye mumūrṣaṇīyāḥ
Instrumentalmumūrṣaṇīyayā mumūrṣaṇīyābhyām mumūrṣaṇīyābhiḥ
Dativemumūrṣaṇīyāyai mumūrṣaṇīyābhyām mumūrṣaṇīyābhyaḥ
Ablativemumūrṣaṇīyāyāḥ mumūrṣaṇīyābhyām mumūrṣaṇīyābhyaḥ
Genitivemumūrṣaṇīyāyāḥ mumūrṣaṇīyayoḥ mumūrṣaṇīyānām
Locativemumūrṣaṇīyāyām mumūrṣaṇīyayoḥ mumūrṣaṇīyāsu

Adverb -mumūrṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria