Declension table of ?mumūrṣaṇīya

Deva

NeuterSingularDualPlural
Nominativemumūrṣaṇīyam mumūrṣaṇīye mumūrṣaṇīyāni
Vocativemumūrṣaṇīya mumūrṣaṇīye mumūrṣaṇīyāni
Accusativemumūrṣaṇīyam mumūrṣaṇīye mumūrṣaṇīyāni
Instrumentalmumūrṣaṇīyena mumūrṣaṇīyābhyām mumūrṣaṇīyaiḥ
Dativemumūrṣaṇīyāya mumūrṣaṇīyābhyām mumūrṣaṇīyebhyaḥ
Ablativemumūrṣaṇīyāt mumūrṣaṇīyābhyām mumūrṣaṇīyebhyaḥ
Genitivemumūrṣaṇīyasya mumūrṣaṇīyayoḥ mumūrṣaṇīyānām
Locativemumūrṣaṇīye mumūrṣaṇīyayoḥ mumūrṣaṇīyeṣu

Compound mumūrṣaṇīya -

Adverb -mumūrṣaṇīyam -mumūrṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria