Declension table of ?mumūrṣaṇīya

Deva

MasculineSingularDualPlural
Nominativemumūrṣaṇīyaḥ mumūrṣaṇīyau mumūrṣaṇīyāḥ
Vocativemumūrṣaṇīya mumūrṣaṇīyau mumūrṣaṇīyāḥ
Accusativemumūrṣaṇīyam mumūrṣaṇīyau mumūrṣaṇīyān
Instrumentalmumūrṣaṇīyena mumūrṣaṇīyābhyām mumūrṣaṇīyaiḥ mumūrṣaṇīyebhiḥ
Dativemumūrṣaṇīyāya mumūrṣaṇīyābhyām mumūrṣaṇīyebhyaḥ
Ablativemumūrṣaṇīyāt mumūrṣaṇīyābhyām mumūrṣaṇīyebhyaḥ
Genitivemumūrṣaṇīyasya mumūrṣaṇīyayoḥ mumūrṣaṇīyānām
Locativemumūrṣaṇīye mumūrṣaṇīyayoḥ mumūrṣaṇīyeṣu

Compound mumūrṣaṇīya -

Adverb -mumūrṣaṇīyam -mumūrṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria