Declension table of ?mumūṣvas

Deva

NeuterSingularDualPlural
Nominativemumūṣvat mumūṣuṣī mumūṣvāṃsi
Vocativemumūṣvat mumūṣuṣī mumūṣvāṃsi
Accusativemumūṣvat mumūṣuṣī mumūṣvāṃsi
Instrumentalmumūṣuṣā mumūṣvadbhyām mumūṣvadbhiḥ
Dativemumūṣuṣe mumūṣvadbhyām mumūṣvadbhyaḥ
Ablativemumūṣuṣaḥ mumūṣvadbhyām mumūṣvadbhyaḥ
Genitivemumūṣuṣaḥ mumūṣuṣoḥ mumūṣuṣām
Locativemumūṣuṣi mumūṣuṣoḥ mumūṣvatsu

Compound mumūṣvat -

Adverb -mumūṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria