Declension table of ?mumūṣāṇā

Deva

FeminineSingularDualPlural
Nominativemumūṣāṇā mumūṣāṇe mumūṣāṇāḥ
Vocativemumūṣāṇe mumūṣāṇe mumūṣāṇāḥ
Accusativemumūṣāṇām mumūṣāṇe mumūṣāṇāḥ
Instrumentalmumūṣāṇayā mumūṣāṇābhyām mumūṣāṇābhiḥ
Dativemumūṣāṇāyai mumūṣāṇābhyām mumūṣāṇābhyaḥ
Ablativemumūṣāṇāyāḥ mumūṣāṇābhyām mumūṣāṇābhyaḥ
Genitivemumūṣāṇāyāḥ mumūṣāṇayoḥ mumūṣāṇānām
Locativemumūṣāṇāyām mumūṣāṇayoḥ mumūṣāṇāsu

Adverb -mumūṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria