Declension table of ?mumūṣāṇa

Deva

MasculineSingularDualPlural
Nominativemumūṣāṇaḥ mumūṣāṇau mumūṣāṇāḥ
Vocativemumūṣāṇa mumūṣāṇau mumūṣāṇāḥ
Accusativemumūṣāṇam mumūṣāṇau mumūṣāṇān
Instrumentalmumūṣāṇena mumūṣāṇābhyām mumūṣāṇaiḥ mumūṣāṇebhiḥ
Dativemumūṣāṇāya mumūṣāṇābhyām mumūṣāṇebhyaḥ
Ablativemumūṣāṇāt mumūṣāṇābhyām mumūṣāṇebhyaḥ
Genitivemumūṣāṇasya mumūṣāṇayoḥ mumūṣāṇānām
Locativemumūṣāṇe mumūṣāṇayoḥ mumūṣāṇeṣu

Compound mumūṣāṇa -

Adverb -mumūṣāṇam -mumūṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria