सुबन्तावली ?मुमुमूर्षुषी

Roma

स्त्रीएकद्विबहु
प्रथमामुमुमूर्षुषी मुमुमूर्षुष्यौ मुमुमूर्षुष्यः
सम्बोधनम्मुमुमूर्षुषि मुमुमूर्षुष्यौ मुमुमूर्षुष्यः
द्वितीयामुमुमूर्षुषीम् मुमुमूर्षुष्यौ मुमुमूर्षुषीः
तृतीयामुमुमूर्षुष्या मुमुमूर्षुषीभ्याम् मुमुमूर्षुषीभिः
चतुर्थीमुमुमूर्षुष्यै मुमुमूर्षुषीभ्याम् मुमुमूर्षुषीभ्यः
पञ्चमीमुमुमूर्षुष्याः मुमुमूर्षुषीभ्याम् मुमुमूर्षुषीभ्यः
षष्ठीमुमुमूर्षुष्याः मुमुमूर्षुष्योः मुमुमूर्षुषीणाम्
सप्तमीमुमुमूर्षुष्याम् मुमुमूर्षुष्योः मुमुमूर्षुषीषु

समास मुमुमूर्षुषि मुमुमूर्षुषी

अव्यय ॰मुमुमूर्षुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria