Declension table of ?mumukṣyat

Deva

MasculineSingularDualPlural
Nominativemumukṣyan mumukṣyantau mumukṣyantaḥ
Vocativemumukṣyan mumukṣyantau mumukṣyantaḥ
Accusativemumukṣyantam mumukṣyantau mumukṣyataḥ
Instrumentalmumukṣyatā mumukṣyadbhyām mumukṣyadbhiḥ
Dativemumukṣyate mumukṣyadbhyām mumukṣyadbhyaḥ
Ablativemumukṣyataḥ mumukṣyadbhyām mumukṣyadbhyaḥ
Genitivemumukṣyataḥ mumukṣyatoḥ mumukṣyatām
Locativemumukṣyati mumukṣyatoḥ mumukṣyatsu

Compound mumukṣyat -

Adverb -mumukṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria