Declension table of ?mumukṣyantī

Deva

FeminineSingularDualPlural
Nominativemumukṣyantī mumukṣyantyau mumukṣyantyaḥ
Vocativemumukṣyanti mumukṣyantyau mumukṣyantyaḥ
Accusativemumukṣyantīm mumukṣyantyau mumukṣyantīḥ
Instrumentalmumukṣyantyā mumukṣyantībhyām mumukṣyantībhiḥ
Dativemumukṣyantyai mumukṣyantībhyām mumukṣyantībhyaḥ
Ablativemumukṣyantyāḥ mumukṣyantībhyām mumukṣyantībhyaḥ
Genitivemumukṣyantyāḥ mumukṣyantyoḥ mumukṣyantīnām
Locativemumukṣyantyām mumukṣyantyoḥ mumukṣyantīṣu

Compound mumukṣyanti - mumukṣyantī -

Adverb -mumukṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria