Declension table of ?mumukṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemumukṣyamāṇā mumukṣyamāṇe mumukṣyamāṇāḥ
Vocativemumukṣyamāṇe mumukṣyamāṇe mumukṣyamāṇāḥ
Accusativemumukṣyamāṇām mumukṣyamāṇe mumukṣyamāṇāḥ
Instrumentalmumukṣyamāṇayā mumukṣyamāṇābhyām mumukṣyamāṇābhiḥ
Dativemumukṣyamāṇāyai mumukṣyamāṇābhyām mumukṣyamāṇābhyaḥ
Ablativemumukṣyamāṇāyāḥ mumukṣyamāṇābhyām mumukṣyamāṇābhyaḥ
Genitivemumukṣyamāṇāyāḥ mumukṣyamāṇayoḥ mumukṣyamāṇānām
Locativemumukṣyamāṇāyām mumukṣyamāṇayoḥ mumukṣyamāṇāsu

Adverb -mumukṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria