Declension table of ?mumukṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemumukṣyamāṇaḥ mumukṣyamāṇau mumukṣyamāṇāḥ
Vocativemumukṣyamāṇa mumukṣyamāṇau mumukṣyamāṇāḥ
Accusativemumukṣyamāṇam mumukṣyamāṇau mumukṣyamāṇān
Instrumentalmumukṣyamāṇena mumukṣyamāṇābhyām mumukṣyamāṇaiḥ mumukṣyamāṇebhiḥ
Dativemumukṣyamāṇāya mumukṣyamāṇābhyām mumukṣyamāṇebhyaḥ
Ablativemumukṣyamāṇāt mumukṣyamāṇābhyām mumukṣyamāṇebhyaḥ
Genitivemumukṣyamāṇasya mumukṣyamāṇayoḥ mumukṣyamāṇānām
Locativemumukṣyamāṇe mumukṣyamāṇayoḥ mumukṣyamāṇeṣu

Compound mumukṣyamāṇa -

Adverb -mumukṣyamāṇam -mumukṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria