Declension table of mumukṣuvyavahāraprakaraṇa

Deva

NeuterSingularDualPlural
Nominativemumukṣuvyavahāraprakaraṇam mumukṣuvyavahāraprakaraṇe mumukṣuvyavahāraprakaraṇāni
Vocativemumukṣuvyavahāraprakaraṇa mumukṣuvyavahāraprakaraṇe mumukṣuvyavahāraprakaraṇāni
Accusativemumukṣuvyavahāraprakaraṇam mumukṣuvyavahāraprakaraṇe mumukṣuvyavahāraprakaraṇāni
Instrumentalmumukṣuvyavahāraprakaraṇena mumukṣuvyavahāraprakaraṇābhyām mumukṣuvyavahāraprakaraṇaiḥ
Dativemumukṣuvyavahāraprakaraṇāya mumukṣuvyavahāraprakaraṇābhyām mumukṣuvyavahāraprakaraṇebhyaḥ
Ablativemumukṣuvyavahāraprakaraṇāt mumukṣuvyavahāraprakaraṇābhyām mumukṣuvyavahāraprakaraṇebhyaḥ
Genitivemumukṣuvyavahāraprakaraṇasya mumukṣuvyavahāraprakaraṇayoḥ mumukṣuvyavahāraprakaraṇānām
Locativemumukṣuvyavahāraprakaraṇe mumukṣuvyavahāraprakaraṇayoḥ mumukṣuvyavahāraprakaraṇeṣu

Compound mumukṣuvyavahāraprakaraṇa -

Adverb -mumukṣuvyavahāraprakaraṇam -mumukṣuvyavahāraprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria