Declension table of ?mumukṣitavyā

Deva

FeminineSingularDualPlural
Nominativemumukṣitavyā mumukṣitavye mumukṣitavyāḥ
Vocativemumukṣitavye mumukṣitavye mumukṣitavyāḥ
Accusativemumukṣitavyām mumukṣitavye mumukṣitavyāḥ
Instrumentalmumukṣitavyayā mumukṣitavyābhyām mumukṣitavyābhiḥ
Dativemumukṣitavyāyai mumukṣitavyābhyām mumukṣitavyābhyaḥ
Ablativemumukṣitavyāyāḥ mumukṣitavyābhyām mumukṣitavyābhyaḥ
Genitivemumukṣitavyāyāḥ mumukṣitavyayoḥ mumukṣitavyānām
Locativemumukṣitavyāyām mumukṣitavyayoḥ mumukṣitavyāsu

Adverb -mumukṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria