Declension table of ?mumukṣitavya

Deva

NeuterSingularDualPlural
Nominativemumukṣitavyam mumukṣitavye mumukṣitavyāni
Vocativemumukṣitavya mumukṣitavye mumukṣitavyāni
Accusativemumukṣitavyam mumukṣitavye mumukṣitavyāni
Instrumentalmumukṣitavyena mumukṣitavyābhyām mumukṣitavyaiḥ
Dativemumukṣitavyāya mumukṣitavyābhyām mumukṣitavyebhyaḥ
Ablativemumukṣitavyāt mumukṣitavyābhyām mumukṣitavyebhyaḥ
Genitivemumukṣitavyasya mumukṣitavyayoḥ mumukṣitavyānām
Locativemumukṣitavye mumukṣitavyayoḥ mumukṣitavyeṣu

Compound mumukṣitavya -

Adverb -mumukṣitavyam -mumukṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria