Declension table of ?mumukṣitavya

Deva

MasculineSingularDualPlural
Nominativemumukṣitavyaḥ mumukṣitavyau mumukṣitavyāḥ
Vocativemumukṣitavya mumukṣitavyau mumukṣitavyāḥ
Accusativemumukṣitavyam mumukṣitavyau mumukṣitavyān
Instrumentalmumukṣitavyena mumukṣitavyābhyām mumukṣitavyaiḥ mumukṣitavyebhiḥ
Dativemumukṣitavyāya mumukṣitavyābhyām mumukṣitavyebhyaḥ
Ablativemumukṣitavyāt mumukṣitavyābhyām mumukṣitavyebhyaḥ
Genitivemumukṣitavyasya mumukṣitavyayoḥ mumukṣitavyānām
Locativemumukṣitavye mumukṣitavyayoḥ mumukṣitavyeṣu

Compound mumukṣitavya -

Adverb -mumukṣitavyam -mumukṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria