सुबन्तावली ?मुमुक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमामुमुक्षितव्यः मुमुक्षितव्यौ मुमुक्षितव्याः
सम्बोधनम्मुमुक्षितव्य मुमुक्षितव्यौ मुमुक्षितव्याः
द्वितीयामुमुक्षितव्यम् मुमुक्षितव्यौ मुमुक्षितव्यान्
तृतीयामुमुक्षितव्येन मुमुक्षितव्याभ्याम् मुमुक्षितव्यैः मुमुक्षितव्येभिः
चतुर्थीमुमुक्षितव्याय मुमुक्षितव्याभ्याम् मुमुक्षितव्येभ्यः
पञ्चमीमुमुक्षितव्यात् मुमुक्षितव्याभ्याम् मुमुक्षितव्येभ्यः
षष्ठीमुमुक्षितव्यस्य मुमुक्षितव्ययोः मुमुक्षितव्यानाम्
सप्तमीमुमुक्षितव्ये मुमुक्षितव्ययोः मुमुक्षितव्येषु

समास मुमुक्षितव्य

अव्यय ॰मुमुक्षितव्यम् ॰मुमुक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria