Declension table of ?mumukṣitavat

Deva

MasculineSingularDualPlural
Nominativemumukṣitavān mumukṣitavantau mumukṣitavantaḥ
Vocativemumukṣitavan mumukṣitavantau mumukṣitavantaḥ
Accusativemumukṣitavantam mumukṣitavantau mumukṣitavataḥ
Instrumentalmumukṣitavatā mumukṣitavadbhyām mumukṣitavadbhiḥ
Dativemumukṣitavate mumukṣitavadbhyām mumukṣitavadbhyaḥ
Ablativemumukṣitavataḥ mumukṣitavadbhyām mumukṣitavadbhyaḥ
Genitivemumukṣitavataḥ mumukṣitavatoḥ mumukṣitavatām
Locativemumukṣitavati mumukṣitavatoḥ mumukṣitavatsu

Compound mumukṣitavat -

Adverb -mumukṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria