Declension table of ?mumukṣitā

Deva

FeminineSingularDualPlural
Nominativemumukṣitā mumukṣite mumukṣitāḥ
Vocativemumukṣite mumukṣite mumukṣitāḥ
Accusativemumukṣitām mumukṣite mumukṣitāḥ
Instrumentalmumukṣitayā mumukṣitābhyām mumukṣitābhiḥ
Dativemumukṣitāyai mumukṣitābhyām mumukṣitābhyaḥ
Ablativemumukṣitāyāḥ mumukṣitābhyām mumukṣitābhyaḥ
Genitivemumukṣitāyāḥ mumukṣitayoḥ mumukṣitānām
Locativemumukṣitāyām mumukṣitayoḥ mumukṣitāsu

Adverb -mumukṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria